坎米尔公爵对周小易等人及黎莉丝说道:“我等你们好久了,现在终于把你们等来了。我的兄弟姐妹以及同胞们已经都死去上千年了,而我还没有入土为安。就因为吸血鬼这该死的诅咒,让我们只能苟延残喘的活在这个世界上,只有黑夜属于我们,甚至连白天活动都做不到。啊,感谢上帝,你们终于来了,你们终于可以把我从这一痛苦的诅咒中解脱出来了,现在就让我告诉你们吸血鬼不死的奥秘吧。”
说着,坎米尔公爵指了指自己心脏部位,说道:“这就是吸血鬼不死的奥秘,每当吸血鬼彻底死亡后在复活的时候,心脏部位会率先重生,而越是强大的吸血鬼,重生时心脏部位就会越发坚硬,难以摧毁,所以我每次想要摧毁自己均以失败告终。现在轮到你们了!”
说着,坎米尔公爵提起胸膛,似乎像完成了什么重大使命一般,光荣赴死。
李乐也不客气,他默念起经文:“॥नमःसर्वज्ञाय॥(归命一切智者)आर्यावलोकितेश्वरबोधिसत्त्वोगंभीरायांप्रज्ञापारमितायांचर्यांचरमाणोव्यवलोकयतिस्म।(观自在菩萨行深般若波罗蜜多时照见)पञ्चस्कन्धाःतांश्चस्वभापशून्यान्पश्यतिस्म।(五蕴皆空度一切苦厄)इहशारिपुत्ररूपंशून्यताशून्यतैवरूपंरूपान्नपृथक्शून्यपाशूयपायानपृथग्रूपंयद्रूपंसाशून्यतायाशून्यतातद्रूपं।(舍利子色即空,空即是色。色不异空,空不异色。色即是空,空即是色。)एवमेववेदनासंज्ञासंस्कारविज्ञानानि।(受想行识亦复如是)इहशारिपुत्रसर्वधर्माःशून्यतालक्षणाअनुत्पन्नाअनिरुद्धाअमलानविमलानोनानपरिपूर्णाः।(舍利子是诸法空相,不生不灭,不垢不净,不增不减。)तस्माच्छारिपुत्रशून्यतायांनरूपंनवेदनानसंज्ञानसंस्कारानविज्ञानानि।(是故空中无色无受无想无行无识)नचश्रुःश्रोत्रघ्राणजिह्वाकायमनांसि।(无眼耳鼻舌身意)नरूपशब्दगन्धरसस्प्रष्ठव्यधर्माः।(无色声香味触法)नचक्षुर्धाचुर्यावन्नमनोविज्ञानधातुः।(无眼界乃至无意识界)नविद्यनाविद्यनविद्याक्षयोनाविद्याक्षयोयावन्नजरामरणंनजरामरणक्षयोनदुःखसमुदयनिरोधमार्गानज्ञानंनप्राप्तिर्नाप्राप्तिः।((无明)无无明,(无明尽)亦无无明尽,乃至无老死,亦无老死尽,无苦集灭道,无智亦无得(无无得))तस्माच्छारिपुत्राप्राप्तित्वाद्बोधिसत्त्वोप्रज्ञापारमितामाश्रित्यविहरत्यचित्तावरणः।(以无所得故,菩提萨埵,依般若波罗蜜多故,心无罣碍)चित्तावरणनास्तित्वादत्रस्तोविपर्यासातिक्रान्तोनिष्ठनिर्वाणः।(无罣碍故,无有恐怖,远离颠倒梦想,究竟涅盘)त्र्यध्वव्यवस्थिताःसर्वबुद्धाःप्रज्ञापारमितामाश्रित्यानुत्तरांसम्यक्संबोधिमभिसंबुद्धाः।(三世,诸佛,依般若波罗蜜多故,得,阿耨多罗,三藐,三菩提)तस्माज्ज्ञातव्योप्रज्ञापारमितामहामन्त्रोमहाविद्यामन्त्रोऽनुत्तरमन्त्रोऽसमसममन्त्रःसर्वदुःखप्रशमनःसत्यममिथ्यत्वात्प्रज्ञापारमितायासुक्तोमन्त्रः।(故知,般若波罗蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,真实,不虚,故说般若波罗蜜多咒)तद्यथागतेगतेपारगतेपारसंगतेबोधिस्वाहा॥(即说咒曰,揭谛,揭谛,波罗揭谛,波罗僧揭谛,菩提娑婆诃)”
然后他双手向外翻,头和手都举向天空,只见天空上,一只巨大的金黄色手掌拍了下来,将坎米尔公爵化为了齑粉。
王阳燚拿着乾坤剑,从天而降,你有没有听说过一个从天而降的剑法?呃,好像不对,应该是从天而降的掌法。算了,大概意思差不多你们明白了就行,王阳燚从天而降,如同天空中划过的一朵流星,一闪,在一瞬间将坎米尔公爵正在重生的心脏斩为了两截!两闪,四截!四闪,八截!八、十六、三十二、六十四闪!一共八八六十四闪,将它砍成了一百二十八截!
坎米尔公爵就这样安然地死去了。黎莉丝露出了满意的微笑,点了点头,然后头也不回的离开了,只交待了一句话:“别忘了我们之间的约定哦!”
喜欢现世之门请大家收藏:(321553.xyz)现世之门艾草文学阅读网更新速度最快。